A 165-5 Puraścaraṇadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 165/5
Title: Puraścaraṇadīpikā
Dimensions: 22 x 10.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/971
Remarks:
Reel No. A 165-5 Inventory No. 56193
Title Puraścaraṇadīpikā
Author Kāśīnātha Bhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.5 cm
Folios 14
Lines per Folio 7–12
Foliation figures in the upper left-hand margin under the pu. dī.and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 4/0971
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdakṣiṇāmūrttigurubhyo namaḥ || ||
kāmeśvarapadadvaṃdvaṃ nidhāya (2) hṛdi sundaraṃ ||
kaśīnāthaḥ pratanute puraścaraṇadīpikāṃ || 1 ||
tatrādau guruśiṣyayoḥ pa(3)rīkṣā procyate mayā ||
guruśiṣyāv ubhau mohād aparīkṣya parasparaṃ || (fol. 1v1–3)
End
śrībhagavāºº ||
napi (!) saṃtuṣṭo hi gurur yasya tasya tuṣṭaṃ jagattrayaṃ ||
nāsya sādhyaṃ jagaty atra suprasanno gu(14)rau mune ||
evaṃ puraścaraṇaṃ kṛtvā gurudevatām abhivaṃdya vittādinā śuśruṣayā vidyāṃ japet || etat karmaparisa(14v1)māptau kalpoktān brāhmaṇān bhojayitvā. ||
anyāni prayojanāni sādhayed iti. || || (fol. 14r13–14v1)
Colophon
iti śrīmadbhaṭṭopanā(2)makakāśīnāthena viracitā puraścaraṇadīpikā ṣaṣṭaprakāsaḥ (!) || samāptā. (!) || sampūrṇam astu. || śubham (fol. 14v1–2)
Microfilm Details
Reel No. A 0165/05
Date of Filming 15-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 09-01-2007
Bibliography