A 165-5 Puraścaraṇadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 165/5
Title: Puraścaraṇadīpikā
Dimensions: 22 x 10.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/971
Remarks:


Reel No. A 165-5 Inventory No. 56193

Title Puraścaraṇadīpikā

Author Kāśīnātha Bhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.5 cm

Folios 14

Lines per Folio 7–12

Foliation figures in the upper left-hand margin under the pu. dī.and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/0971

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrttigurubhyo namaḥ ||     ||

kāmeśvarapadadvaṃdvaṃ nidhāya (2) hṛdi sundaraṃ ||

kaśīnāthaḥ pratanute puraścaraṇadīpikāṃ || 1 ||

tatrādau guruśiṣyayoḥ pa(3)rīkṣā procyate mayā ||

guruśiṣyāv ubhau mohād aparīkṣya parasparaṃ || (fol. 1v1–3)

End

śrībhagavāºº ||

napi (!) saṃtuṣṭo hi gurur yasya tasya tuṣṭaṃ jagattrayaṃ ||

nāsya sādhyaṃ jagaty atra suprasanno gu(14)rau mune ||

evaṃ puraścaraṇaṃ kṛtvā gurudevatām abhivaṃdya vittādinā śuśruṣayā vidyāṃ japet || etat karmaparisa(14v1)māptau kalpoktān brāhmaṇān bhojayitvā. ||

anyāni prayojanāni sādhayed iti. ||     || (fol. 14r13–14v1)

Colophon

iti śrīmadbhaṭṭopanā(2)makakāśīnāthena viracitā puraścaraṇadīpikā ṣaṣṭaprakāsaḥ (!) || samāptā. (!) || sampūrṇam astu. || śubham (fol. 14v1–2)

Microfilm Details

Reel No. A 0165/05

Date of Filming 15-10-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-01-2007

Bibliography